Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 398
________________ कृदन्तप्रक्रिया । ३८२. घुर भने केलिम मा भन्ने प्रत्ययो तथा कुष्टपच्य श६. કર્મ કર્તામાં થાય છે. भज्यन्ते स्वयमेव इति भडगुरम् काष्ठम् , पचेलिमा माषाः मा५ भणे पाहता या कष्यपच्याः शालाः मेये तरभा मा५. મેળે પાકતા ચાખા. એ પ્રમાણે મહેપાધ્યાય શ્રી કિર્તિવિજયગણનાં શિષ્ય ઉપાધ્યાય શ્રી વિનયવિજ્યગણી વડે રચાયેલ હેમલઘુપ્રક્રિયામાં ત્રીજી વૃત્તિ સમાપ્ત થઈ, प्रशस्तिः । स्फूर्जदूपार्थनिघेहमव्याकरणरत्नकाशस्य । अर्गलभिद्रचनेयं कनीयसी कुञ्चिकाऽद्रियताम् ॥१ श्रीहीरविजयसूरेः पट्टे श्रीविजयसेनसूरीशाः । तेषां पट्टे संप्रति विजयन्ते विजयदेवसूरीन्द्राः ॥२॥ श्रीविजयसिंहसरिजर्जीयाञ्जयवति गुरौ गते स्वर्गम् । श्रीविजयप्रभसूरियुवराजो राजतेऽधुना विजयी ॥३॥ खेन्दुमुनीन्दुमितेऽन्दे विक्रमतो राजधन्यपुरनगरे । श्रीहीरविजयसूरेः प्रभावतो गुरुगुरोविपुलात् ॥४॥ श्रीकीतिविजयवाचक शिष्योपाध्यायविनयविजयेन ।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402