SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया । ३८२. घुर भने केलिम मा भन्ने प्रत्ययो तथा कुष्टपच्य श६. કર્મ કર્તામાં થાય છે. भज्यन्ते स्वयमेव इति भडगुरम् काष्ठम् , पचेलिमा माषाः मा५ भणे पाहता या कष्यपच्याः शालाः मेये तरभा मा५. મેળે પાકતા ચાખા. એ પ્રમાણે મહેપાધ્યાય શ્રી કિર્તિવિજયગણનાં શિષ્ય ઉપાધ્યાય શ્રી વિનયવિજ્યગણી વડે રચાયેલ હેમલઘુપ્રક્રિયામાં ત્રીજી વૃત્તિ સમાપ્ત થઈ, प्रशस्तिः । स्फूर्जदूपार्थनिघेहमव्याकरणरत्नकाशस्य । अर्गलभिद्रचनेयं कनीयसी कुञ्चिकाऽद्रियताम् ॥१ श्रीहीरविजयसूरेः पट्टे श्रीविजयसेनसूरीशाः । तेषां पट्टे संप्रति विजयन्ते विजयदेवसूरीन्द्राः ॥२॥ श्रीविजयसिंहसरिजर्जीयाञ्जयवति गुरौ गते स्वर्गम् । श्रीविजयप्रभसूरियुवराजो राजतेऽधुना विजयी ॥३॥ खेन्दुमुनीन्दुमितेऽन्दे विक्रमतो राजधन्यपुरनगरे । श्रीहीरविजयसूरेः प्रभावतो गुरुगुरोविपुलात् ॥४॥ श्रीकीतिविजयवाचक शिष्योपाध्यायविनयविजयेन ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy