Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
हैमलघुप्रक्रियाव्याकरणे
कल्यम्, ॥२०७॥ कृवृषिमृजिशंसिगुहिदुहिजपो वा ५।१।४२
एभ्यः सप्तभ्यः क्यप् वा स्यात् । कृत्यं कायं वृष्यं वयं मृज्यं माय शस्यं शंस्यं गुह्यं गोह्यं दुह्यं दाह्य जप्यं जाप्यम् ।
कृ मने घृष् विगेरे सात धातुमाने क्वय प्रत्यय qिued थाय छे. कृत्यम् , कार्यम् । वृष्यम् वर्ण्यम् । मृज्यम् , मार्यम् । शस्य शस्यम् । प्रत्याहि 36 3५९ थाय,
॥२०८॥ शक्ताऽहे कृत्याश्च ५४ ३५।। शक्तेऽहं च कर्तरि गम्ये धातोः कृत्याः सप्तमी च स्युः। भवता खलु भारो वाह्यः । भवान् हि शक्तः । मवता खलु कन्या वाह्या । भवानेव तदर्हति ।
શા અથવા ચોગ્ય કર્તા જણાતું હોય તે ધાતુને કૃત્ય પ્રત્યય અને સપ્તમી પણ થાય છે. भवता खलु भारा बाह्यः, २१।५ ५ मा२ १४न ४२१। योय छे. આપ વડે કન્યા પરણવી જોઈએ. ॥२०९॥ व्याप्ये धुरकेलिमकृष्टपच्यम् ५।१४ ।।
धुरकेलिमौ प्रत्ययौ कृष्टपच्यशब्दश्च व्याप्ये कर्तरि स्युः । स्वयं भञ्ज्यते इति भङ्गगुरं काष्ठम् । पचेलिमा माषाः । कृष्टपच्याः शालयः ।

Page Navigation
1 ... 395 396 397 398 399 400 401 402