Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
३७८ हमलघुप्रक्रियाच्याकरणे
ઉપસર્ગરહિત એવાનામથી પરમાં રહેલા વત્ ધાતુથી क्वप् भने य प्रत्यय थाय छे. ब्रह्म + वद् + क्वप् यजादि वचेः किति थी यवृत् ब्रह्म + उद् + क्वप् अवर्णस्येवर्णादिनेदोदरल् थी ब्रह्मोद्यम् क्वप् थयो तेथी क त तो, य याय त्यारे ब्रह्मवद्यम,
॥२०२॥ हत्याभूयं भावे ५।११३६।। अनुपसर्गानाम्नः परावेतौ भावे क्यवन्तौ निपात्यौ । ब्रह्महत्या, देवेभूयं गतः ।
ઉપસર્ગરહિત એવા નામથી પરમાં રહેલા દુલ્યા અને भूय Aval भाव ममा क्वप् प्रत्यांत निपातन राय . ब्रह्महत्या, ह्वस्य तः पित्तति थी त् थाय. देवभूय गतः ३५ थन गये. ॥२०३॥ अमिचित्याखेयमृषोद्य ५॥१॥३८॥ एते निपात्याः । ___ अग्निचित्या, खेय, भने मृषोद्य शाह श्री मामi क्यप् मत निपातन आय छे. २. सूत्रनु शु १ न छ (१) अग्निचित्या, (२) खेर मृषोद्य, ॥२०४॥ कुप्यभिद्योदध्यसिदध्यतिष्यपुष्य
युग्याज्यसूर्य नाम्नि ५१३९॥ एते क्यबन्ताः संज्ञायां निपात्याः ।

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402