SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३७८ हमलघुप्रक्रियाच्याकरणे ઉપસર્ગરહિત એવાનામથી પરમાં રહેલા વત્ ધાતુથી क्वप् भने य प्रत्यय थाय छे. ब्रह्म + वद् + क्वप् यजादि वचेः किति थी यवृत् ब्रह्म + उद् + क्वप् अवर्णस्येवर्णादिनेदोदरल् थी ब्रह्मोद्यम् क्वप् थयो तेथी क त तो, य याय त्यारे ब्रह्मवद्यम, ॥२०२॥ हत्याभूयं भावे ५।११३६।। अनुपसर्गानाम्नः परावेतौ भावे क्यवन्तौ निपात्यौ । ब्रह्महत्या, देवेभूयं गतः । ઉપસર્ગરહિત એવા નામથી પરમાં રહેલા દુલ્યા અને भूय Aval भाव ममा क्वप् प्रत्यांत निपातन राय . ब्रह्महत्या, ह्वस्य तः पित्तति थी त् थाय. देवभूय गतः ३५ थन गये. ॥२०३॥ अमिचित्याखेयमृषोद्य ५॥१॥३८॥ एते निपात्याः । ___ अग्निचित्या, खेय, भने मृषोद्य शाह श्री मामi क्यप् मत निपातन आय छे. २. सूत्रनु शु १ न छ (१) अग्निचित्या, (२) खेर मृषोद्य, ॥२०४॥ कुप्यभिद्योदध्यसिदध्यतिष्यपुष्य युग्याज्यसूर्य नाम्नि ५१३९॥ एते क्यबन्ताः संज्ञायां निपात्याः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy