________________
कृदन्तप्रकिया । कुप्य विगेरे ही सज्ञाविषयमा क्यपू मतint. નિપાતન કરાય છે. गोपाय्यते तद् इति गुप्यम् धनम् , भिद्य न तो ना त सरो१२, सिध्य, विष्य, पुष्य नक्षत्र पाय छे. युग्यम् साथी । विगेरे पानी.
॥२०५॥ दृवृगस्तुजुषेति शासः ५।११४०।।
एभ्यः क्यपू । आवृत्यः आदृत्यः स्तुत्यः जुष्यः ।। एतीति इणिकाग्रहणम् । इत्यः अधीत्यः शासः-शिष्यः । आशासेस्तु आशास्यम् ।
___ह, घृग, स्तु. जुष् , इ अने शाप माटा धातुमान. क्यप् प्रत्यय थाय छे. आदृत्य मारवा योग्य, इत्य ४१। यो२५, स्तुत्य स्तुति ४२वा. योग्य, अधीत्य सरवा योग्य, जुष्य प्रीति ४२वा योग्य, शिष्य અનુશાસન યોગ્ય.
॥२०६॥ ऋदुपान्त्यादपिचूदृचः ५१४१॥
कृप्यादिवर्जादुगान्त्यात् क्यप् स्यात् । वृत्यम् । कृप्यादिवर्जनात् कल्प्यम् ।
कृप, चुत् भने रुच् धातुमान १०२ ऋ पायमा खोय तेवा धातुमाने क्यप् थाय छे. वृत्यम् वा योग्य कृप विगेरे धातुमानु छ, तथी.