SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया । शक विगैरे धातुमाने प glot धातुमाने य प्रत्यय थाय छे. शक्य, गम्य, ॥१९९।। यममदगदोऽनुपसर्गात् ५।१॥३०॥ एभ्योऽनुपसर्गेभ्यो यः स्यात् । यम्यं भy गद्यम् । S५सगडित सेवा यम्, मद्, गद् धातुने य प्रत्यय थाय छे. यम्य, मद्यं, गद्यं ॥२००॥ क्षय्यजय्यौ शक्तौ ४।३।९०॥ शक्तो गम्यायामेतौ निपात्यौ । क्षय्यो व्याधिः । जय्यः शत्रुः । (क्रय्यः क्रयाथे ) क्रयाय प्रसारितः क्रयोऽर्थः । नि भने प्र पछी मावेला युज् धातुने ४५ अर्थ જણાતો હોય ત્યારે દg લાગતા 7 ને જૂ થતું નથી. क्षय्यो व्याधि, जय्यो शत्रुः, ४-३-११ थी क्रयायः, प्रसारितः कय्यः, ॥२०१॥ नाम्नो वदः क्यप् च ५१॥३५॥ अनुपसर्गानाम्नः पराद्वदेः क्यपूयौ स्याताम् । ब्रह्मोद्यम ब्रह्मवद्यम् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy