SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ॥१९५॥ कृत्येऽवश्यमो लुक् ३।२।१३८॥ कृत्यान्ते उत्तरपदेऽवश्यमा लुक् स्यात् । अवश्यलाव्यम् (ध्यण्यावश्यके चजोः कगौ न स्याताम्) । अवश्ययाच्यं अवश्यरञ्ज्यम् । कृत्य प्रत्यान्त उत्त२ ५४मा यि तो अवश्यम् ना म् न। ९५ थाय छे. अवश्यम् + लाव्यम् म् न। दुई ४-१-११५ थी अवश्ययाच्यम् , अवश्यरज्यम् , ॥१९६॥ तव्यानीयौ ५१॥२७॥ धातारेतौ स्तः । कत व्यः करणीयः कटः । धातुथी तव्य भने अनीय प्रत्यय थाय छे. कर्तव्य, करणीय कटः, ॥१९७|| य एचातः ५.१।२८।। स्वरान्ताद्धातोर्यः स्यात् आत एश्च । चेयम् देयम् । સ્વરાન્ત ધાતુને ૨ પ્રત્યય લાગે છે અને શા કારાન્ત ધાતુનાં બા ને થાય છે. चेयम्, देयम् , त्याल, ॥१९८॥ शकितकिचकियतिशमिसहियजि मजिपवर्गात् ५।१।२९॥ - एभ्योऽष्टाभ्यः पवर्गान्ताच यः स्यात् । शक्यं गम्यम् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy