Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 392
________________ कृदन्तप्रक्रिया । ३७५ ॥१९१॥ निप्राधुजः शक्ये ४।१।११६।। आभ्यां युजः शक्ये गम्ये ध्यणि गो न स्यात् । नियोज्यः प्रयोज्यः । शक्य इति किम् । नियोग्यः । नि अने प्र थी पछी भावना युज थातुने शय अय જણાતે હેય તે ધ્યત્ લાગતા 1 ને 1 ન થાય नियोज्यः, प्रयोज्यः, २४य ग य त नियोग्यः, १९२॥ भुजो भक्ष्ये ४।१११७।। भक्ष्येऽर्थे भुजो ध्यणि गो न स्यात् । भोज्य पयः । अभक्ष्ये तु भोग्या भूः ।। __ भक्ष्य म भुज धातुथी ध्यण् सता ग यता नयी. भाग्य पयः, परंतु भक्ष्य अर्थ न य त भोग्या - भूः, ॥१९३॥ त्यज्यजप्रवचः ४१५११८॥ एषां ध्यणि कगौ न स्याताम् । त्याज्यं याज्यं प्रवाच्यः । त्यजू , यज् भने प्रवच् धातुने ध्यण दासता क भने ग થતા નથી. त्याज्य, याज्य', प्रवाच्य, ॥१९४॥ उवर्णादावश्य के ५१।१९।। अवश्य भावे द्योत्ये उवर्णान्ताद् धातोर्यण् स्यात् । અવશ્યભાવ જણાતે છતે ૩ વર્ણન ધાતુથી દશનું થાય છે.

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402