Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
कृदन्तप्रक्रिया ।
RIT
धाताः संबन्धे ख्णम् वा स्यात् । स्वादुङ्कार मृष्टङ्कार भुते । पक्षे स्वादु कृत्वा (विद्वगुभ्यः कात्स्न्ये णम्) अतिथिवेद ं भोजयति । कन्यादर्श वरयति ।
ગ્રાફીક્ટ અવાળા એવા અને દીવર વગરના કર્મથી પર તુલ્યઋતૃક અથવાળા જ ધાતુના સંબધ હાતે છતે રૂમ્ પ્રત્યય વિદ્ધપે થાય છે.
स्वादुकार' मृष्टकार वा भुङक्ते भी हु हरीने माय छे,
पक्षे स्वादु कृत्वा ५-४-४४ थी अतिथी लगीने हमारे छे. કન્યા જાણીને પરણાવે છે.
॥ १८८ ॥ व्याप्याच्चेवात् ५।४/७१ ॥
व्याप्यात् कर्तुवोपमानात् पराद्धातास्तस्यैव संबन्धे म् वा स्यात् । सुवर्णनिधायं निहितः । काकनाशं नष्टः । एवं यावज्जीवमधीते । शुष्कपेषं पिनष्टि । जीवग्राह गृहूणाति इत्यादयोऽपि यथायोगं णम्प्रत्ययान्ता ज्ञेयाः ।
ઉપમાન વાચી કમ અને કર્તાથી પર ધાતુને તેજ વાતુના સંબ"ધ હોતે છતે નમૂ પ્રત્યય વિકલ્પે લાગે છે. सुवर्णनिधाय निहितः - सोनानी पेठे स्थापित थयो.

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402