Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
३७४
हैमलघुप्रक्रिया व्याकरणे
काकनाश नष्टः - अगडानी पेठे नासी गये।. ५-४-५५ थी यायज्जीवम् अघोते ५-४-६० थी शुष्कपेषं पिनष्टि यू ३ये पीते छे. ५-४-६१ थी जीवग्राह गृहणाति - भवतो पहडे छे.
એ પ્રમાણે સ્વાત્િ અધિકાર પૂર્ણ હવે ભાવ અને કર્માંનાં પાંચ પ્રત્યયા બતાવે છે.
अथ भावकर्मणोः पञ्च कृत्यप्रत्ययाः । ॥ १८९ ॥ ऋवर्णव्यञ्जनाद् ध्यण् ५।१।१७ ॥ ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातेार्ध्यण् स्यात् । कार्यम् । ૠ વધુ અન્તવાળા અને વ્ય'સજનાંત ધાતુથી યજ્ પ્રત્યય થાય છે.
कृ + ध्यण् ५-१-४७ थी नृत्यस ज्ञा वृद्धि कार्यम्,
॥ १९०॥ वचोऽशब्दनाम्नि ४ | १|११९ ॥ अशब्दसंज्ञायां वचैर्घ्यणि केा न स्यात् । वाच्यम् । शब्दसंज्ञायां तु वाक्यम् ।
शब्हनी संज्ञा न होय तो वच् धातुथी जनेस ध्यण પ્રત્યાત નામ હાય તા चू ના क थाय नहीं. बाध्यम्, शब्द संज्ञा होय तो वाक्यम् मने.

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402