Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 388
________________ कृदन्तप्रक्रिया 1 ३७१. ॥॥१८३॥ निषेधेऽलंखल्वोः क्त्वा ५ | ४ | ४४ ॥ निषेधार्थयोरलंखल्वोरुपपदयोर्धातोः क्त्वा स्यात् । अलं कृत्वा खलुकृत्वा । निषेध अर्थवाजा अलम्, खलु, ७५५४भां होय त्यारे चत्वा प्रन्यय विश्वये थाय छे अल कृत्वा ४रीने शु १ ४२वा योग्य नथी खल कृत्वा - ४रीने शु १ ४२वा योग्य नथी परावरे ५|४ | ४५ ॥ ॥ १८४ ॥ अस्मिन् गम्ये क्त्वा वा स्यात् । अतीत्य अप्राप्यः नदीं गिरिः । પર અને બવર અર્થ જણાતે છતે વા વિકલ્પે થાય છે. अतीत्य नदीं गिरि-नहीने योजगीने पत अप्राप्य नदीं गिरि-नही पडेग्या पडेला पर्वत. ॥ १८५ ॥ रुणम् चाभीक्ष्ण्ये ५ ४ ४८ ॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे धातोः रूणम् क्त्वा च स्यात् । भाजं भेाजं याति । भुक्त्वा भुक्त्वा व्रजति । घटादेरिति वा दीर्घे, घाट २ घट २ । आभीक्ष्ण्यव्यक्तये द्विर्वचनम् ।

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402