Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 386
________________ कुदन्तप्रक्रिया | प्रकृत्य प्रदाय, त्याहि, नजु सिवायनुं हयो ?. ? अकृत्वा तो सागे. ३६९ ॥१७८॥ लघोर्यपि ४१३ | ८६ ॥ लघेोः परस्य णेर्यप्यय् स्यात् । प्रशमय्य । લઘુસ્વરની પછી આવેલા નિ પ્રત્યય ના થવું પ્રત્યય પર छता अयु थाय छे. प्र + शम् + अय् + य = प्रशमय्य, वाऽऽप्नो ४ | ३ ८७॥ ॥ १७९ ॥ आनोतेः परस्य णेर्यप्यय् वा स्यात् । प्रापथ्य प्राप्य । ( " मेडो का मित् यपि ) अपमित्य अपमाय । (क्षेः क्षीः ) प्रक्षीय । यपि चादेा जग्धू ) प्रजग्ध्य | आप् धातुथी ५२ णि प्रत्ययना यप् प्रत्यय पर छता अयू थाय छे. प्रापप्य, प्राप्य, ४-२-२१ थी पु आगम, ४-३-८८थी अपमित्य, अपमाय ४-३-८९ थी प्रक्षीय ४-४-१६ थी प्रजग्ध्य, ॥ १८० ॥ यपि ४२२५६ ॥ यम्पादीनां यपि लुक् स्यात् । प्रहत्य | ચમ્ વિગેરે ધાતુઓને થવું પ્રત્યય લાગતા અન્ય વ્યંજનના थावे छे. २४

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402