Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 384
________________ कृदन्तप्रक्रिया देवित्वा, ॥१७३॥ स्कन्दस्यन्द ४॥३॥३०॥ आभ्यां क्त्वा किन्न स्यात् । स्कन्या समत्वा । स्कन्द भने स्यन्द् मा मे धातुथी थयेस क्त्वा प्रत्यय कितवद् यतो नथी, स्कन्द + त्वा अघोषेप्रथमोऽसिटः थी स्कन्का ॥१७॥ शुधक्लिशकुषगुधमृडमृदवदवस: ४/३॥३१॥ एषामष्टानां सेट् क्त्वा कित् स्यात् । क्षुधवस इतीटि क्षुधित्वा उदित्वा उषित्वा । रुदविदेति क्त्वः कित्त्वे, रुदित्वा मुषित्वा गृहीत्वा सुप्त्वा पृष्ट्वा । वौ व्यञ्जनादेरिति वा कित्त्वे, धुतित्वा द्योतित्वा । क्षुधू विगेरे मा धातुमाने ame सेद क्त्वा प्रत्यय ક્તિવત્ થાય છે. क्षुधित्वो, उदित्वा, उषित्वा, ४-३-३२ थी कितवद् थायी रुदित्वा, मुषित्वा, त्याहि, ४-३-२५ थी विहितपत वाया धुतित्वा, धोतित्वा मे ३३ थाय, ॥१७५॥ जनशोन्युपान्त्ये तादिः क्त्वा ४१३१२३॥ जन्तान्नशेश्च न्युपान्त्ये सति तादिः क्त्वा किद्वदा स्यात् । रक्त्वा रङ्क्त्वा । नष्टा नष्ट्रा।। ज् मन्तवा धातुने तथा नश' धातुने - Glenni

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402