Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 383
________________ ३६६ हैमलघुप्रक्रियाव्याकरणे हिः क्विः । हित्वा उवर्णादिनिषेधे भूत्वा । ईय॑ञ्जनेऽपवीति । पीत्वा गीत्वा । यपि तु निपाय । પરકાલ અર્થવાળા ધાતુથી તુલ્યતૃક એવા કાકાલ मयमा तत। यातुथी समय हैत छत वतत्वा प्रत्यय વિકલ્પ થાય છે. आसित्वा, भुड़क्ते-मेसीन पाय छे. ४-४-१४ थी हित्वा, पानी पीत्वा त्याहि. ॥१७१॥ तृवश्वः क्त्वः ४।४।४१॥ आभ्यां परस्य क्त्व इट् स्यात् । जरित्वा २ ब्रश्चित्वा । ऊदिता वा इटू, दान्त्वा दमित्वा । क्षुधवस्तेषामितीटि क्षुधित्वा उषित्वा । लुम्यजेरिति, लुभित्वा अञ्जित्वा । पूक्लिशिम्रो नवेटि वेट्, पूत्वा पवित्वा । क्लिष्ट्रवा लिशित्वा । ज़ मन वच् धातुनी क्त्वा प्रत्ययनी माहिया इद याय छे. जरित्वा, व्रश्चित्वा, ४-४-४२ थी दान्त्वा, दमित्वा, ४-४-४६वी क्षुधित्वा, उषित्वा, ४-४-४४थी लुभित्वा, अश्चित्वा, ४-४-४५ थी पूत्वा, पवित्वा, ॥१७२॥ क्त्वा धातोः ४।३।२९॥ धाताः क्त्वा सेट् किद्वन्न म्यात् देवित्वा । ધાતુને લાગે છે. એ વરવા પ્રત્યય કિતવત્ થતું નથી,

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402