Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 381
________________ ३६४ हैमलघुप्रक्रियाव्याकरणे आकरः, ५-३-१३२ घन। अ५वा ४रे छे. लेखः, रागः, ' ५-३-१३३ थी अवतारः, अवस्तारः, ५-३-१३५ थी तैलेोदड़कः, ४-४-१३ थी आनायः, ॥१६५|| गोचरसंचरवहव्रजव्यजखलापणनिगम बकभगकषाकषनिकषम् ५।३।१३१।। गोचर विगेरे ४५ही धज मन्तवा ४२५ अने आधार અર્થમાં નિપાતન કરાય છે. संचर-सेट शरी२ निगम-मे २स्ते। व्यज-मेट ५. आपण-मेटले हान ॥१६६॥ न्यायावायाध्यायद्यावसंहाराबहाराधार दाजारम् ५।३।१३४॥ एते घान्ता निपात्याः । ન્યાય વિગેરે શબ્દ કરણ અને આધાર અર્થમાં ઘT અન્તવાળા નિપાતન કરાય છે. सतावेद या शह निपातन ४२राय छे. सहार-प्रसया अवहार-या प्राणी जार-५२५नी नति उद्याव-यज्ञनु पात्र त्या ॥१६७)) इकिशत स्वरूपार्थे ५३.१३८॥ धातोः स्वरूपेऽर्थे च वाच्ये एते स्युः भञ्जिः क्रधिः वेत्तिः भुजिः क्रियते पचतिः परिवृत्तः

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402