Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
E
.. सपनाकिया ३३ तव हुमित्रम् 4g
१९६२॥ अनट १४३४१.२५१ भावेऽर्थे क्लीवे धातोरनट् स्यातू । गमनम् ।
જાન જામાં નસકલ્ડિંગમાં ધાતુને સનસ્ પ્રત્યય થાય છે. गम् + अनद-सामनम
||१६२॥ करणाधारे ५३।१२९।। अनयोरर्थयोर्धातोरनटू स्यात् । एषामी। सातुधानी । (रम्या दिम्यःक्लीवे अनट) रमागी । काचिदनप्रत्यासंबनिधना नकारस्य यथायोगं णत्वं वक्तव्यम् । प्रेक्षणम् । प्रेङ्गणम् ।
કહાણ અને આધાર અર્થમાં ધાતુને અર્ પ્રત્યય થાય છે.. एष्यते अनया इति एषणी, ५-३- १२४ थी अनद रमणी, २-३-८६ थी णू याथी प्रेड़खम्,
॥१६४॥ पुंनाम्नि घः ५।३।१३०।। धातोः करणांधारयोर्धः स्यात् पुंसि । दन्तच्छदः । एकापसर्गस्य च धे (४.२ ३४.) इति हूस्वः । आकारः। व्श्वञ्जनाद् घना) घस्यापवादः । लेखः । रागः । (अबातृस्तृम्याम् ) अवतारः अवस्तारः । ( उदङ्कस्ताये) (आनायो जाले) ।
ધાતુથી કરણ અને આધાર અર્થમાં પુલીંગ સંજ્ઞામાં ઘી प्रत्यय थाय छे. दन्तां छायते अनेन इति दन्तच्छदा, ४-२-३४ थी २१ ता.

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402