SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ E .. सपनाकिया ३३ तव हुमित्रम् 4g १९६२॥ अनट १४३४१.२५१ भावेऽर्थे क्लीवे धातोरनट् स्यातू । गमनम् । જાન જામાં નસકલ્ડિંગમાં ધાતુને સનસ્ પ્રત્યય થાય છે. गम् + अनद-सामनम ||१६२॥ करणाधारे ५३।१२९।। अनयोरर्थयोर्धातोरनटू स्यात् । एषामी। सातुधानी । (रम्या दिम्यःक्लीवे अनट) रमागी । काचिदनप्रत्यासंबनिधना नकारस्य यथायोगं णत्वं वक्तव्यम् । प्रेक्षणम् । प्रेङ्गणम् । કહાણ અને આધાર અર્થમાં ધાતુને અર્ પ્રત્યય થાય છે.. एष्यते अनया इति एषणी, ५-३- १२४ थी अनद रमणी, २-३-८६ थी णू याथी प्रेड़खम्, ॥१६४॥ पुंनाम्नि घः ५।३।१३०।। धातोः करणांधारयोर्धः स्यात् पुंसि । दन्तच्छदः । एकापसर्गस्य च धे (४.२ ३४.) इति हूस्वः । आकारः। व्श्वञ्जनाद् घना) घस्यापवादः । लेखः । रागः । (अबातृस्तृम्याम् ) अवतारः अवस्तारः । ( उदङ्कस्ताये) (आनायो जाले) । ધાતુથી કરણ અને આધાર અર્થમાં પુલીંગ સંજ્ઞામાં ઘી प्रत्यय थाय छे. दन्तां छायते अनेन इति दन्तच्छदा, ४-२-३४ थी २१ ता.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy