________________
३६२
हैमलप्रक्रियाव्याकरणे
अजनतिः ते भूयात् तारे। .मन थामे।
॥१५८॥ ग्लाहाज्यः ५।३।११८॥ एभ्योऽनिः स्यात् ग्लानिः । हानिः । ज्यानिः ।
ग्ला, हा अने ज्या धातुने मामा मने पत्ता सिवायनi કારકમાં અતિ પ્રત્યય થાય છે. ग्लानिः, हानिः, ज्यानिः, ॥१५९॥ पर्यायोहणोत्पत्तौ च णकः ५।३।१२०॥ स्पष्टम् । भवत आसिका । इक्षुभक्षिका ।
पर्याय, अह, ऋण, उत्पत्ति त प्रश्न भने नाम અર્થ જણાતું હોય તે ભાવમાં અને કર્તા સિવાયનાં કારકમાં સ્ત્રીલીંગમાં જ પ્રત્યય થાય છે. भवत्त आसिका. इनु भक्षिका,
॥१६०॥ भावे ५।३।१२२॥ धात्वर्थनिर्देशे भावे स्त्रियां धातार्णकः स्यात् । शायिका ।
ભાવઅર્થ માં સ્ત્રીલીંગમા બાજ પ્રત્યય થાય છે. शायिका, २-४-१११ थी इ थये। छे.
इति भावे स्त्रीप्रत्ययाः । ॥९६१॥ क्लीबे क्तः ५।३।१२३।। नपुंसके भावे क्तः स्यात् । तव हसितम् । નપુંસક ભાવમાં શ્રીલીંગમાં જત પ્રત્યય થાય છે.