SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३६२ हैमलप्रक्रियाव्याकरणे अजनतिः ते भूयात् तारे। .मन थामे। ॥१५८॥ ग्लाहाज्यः ५।३।११८॥ एभ्योऽनिः स्यात् ग्लानिः । हानिः । ज्यानिः । ग्ला, हा अने ज्या धातुने मामा मने पत्ता सिवायनi કારકમાં અતિ પ્રત્યય થાય છે. ग्लानिः, हानिः, ज्यानिः, ॥१५९॥ पर्यायोहणोत्पत्तौ च णकः ५।३।१२०॥ स्पष्टम् । भवत आसिका । इक्षुभक्षिका । पर्याय, अह, ऋण, उत्पत्ति त प्रश्न भने नाम અર્થ જણાતું હોય તે ભાવમાં અને કર્તા સિવાયનાં કારકમાં સ્ત્રીલીંગમાં જ પ્રત્યય થાય છે. भवत्त आसिका. इनु भक्षिका, ॥१६०॥ भावे ५।३।१२२॥ धात्वर्थनिर्देशे भावे स्त्रियां धातार्णकः स्यात् । शायिका । ભાવઅર્થ માં સ્ત્રીલીંગમા બાજ પ્રત્યય થાય છે. शायिका, २-४-१११ थी इ थये। छे. इति भावे स्त्रीप्रत्ययाः । ॥९६१॥ क्लीबे क्तः ५।३।१२३।। नपुंसके भावे क्तः स्यात् । तव हसितम् । નપુંસક ભાવમાં શ્રીલીંગમાં જત પ્રત્યય થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy