________________
३६४
हैमलघुप्रक्रियाव्याकरणे
आकरः, ५-३-१३२ घन। अ५वा ४रे छे. लेखः, रागः, ' ५-३-१३३ थी अवतारः, अवस्तारः, ५-३-१३५ थी तैलेोदड़कः, ४-४-१३ थी आनायः, ॥१६५|| गोचरसंचरवहव्रजव्यजखलापणनिगम
बकभगकषाकषनिकषम् ५।३।१३१।।
गोचर विगेरे ४५ही धज मन्तवा ४२५ अने आधार અર્થમાં નિપાતન કરાય છે. संचर-सेट शरी२ निगम-मे २स्ते। व्यज-मेट ५. आपण-मेटले हान ॥१६६॥ न्यायावायाध्यायद्यावसंहाराबहाराधार
दाजारम् ५।३।१३४॥ एते घान्ता निपात्याः ।
ન્યાય વિગેરે શબ્દ કરણ અને આધાર અર્થમાં ઘT અન્તવાળા નિપાતન કરાય છે. सतावेद या शह निपातन ४२राय छे. सहार-प्रसया अवहार-या प्राणी जार-५२५नी नति उद्याव-यज्ञनु पात्र त्या
॥१६७)) इकिशत स्वरूपार्थे ५३.१३८॥ धातोः स्वरूपेऽर्थे च वाच्ये एते स्युः भञ्जिः क्रधिः वेत्तिः भुजिः क्रियते पचतिः परिवृत्तः