Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
कृदन्तप्रक्रिया |
३६५.
ધાતુના સ્વરૂપ અર્થ વારય હાતે છતે હૈં, ,િ અને स्तिव या त्रक्षु प्रत्यये। थाय छे. ufsai, gfa:, Scule,
"
| १६८ || दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खलु ५।३।१३९ ॥ कृच्छ्रार्थाद् दुरोऽकृच्छ्रार्थाभ्यां स्वीषद्द्भ्यां च पराद्वातेाः खल् स्यात् । दुःकरः कटः । सुशयं सुकरः । ईषच्छयम् । ईपत्करः ।
કૃચ્છ અમાં રહેલા દુર્ અને ધ્રુમ્ અથમાં રહેલા सु અને इषद् શબ્દથી પર રહેલા ધાતુથી વ પ્રત્યય થાય છે. दुकट: हुये राय तेथे ४८ छे इषद् शब्द अयता अर्थभां छे. ॥ १६९ ॥ शासियुधिदृखिधृषिमृषातोऽनः ५।३।१४१ ॥
कृच्छ्राकृच्छ्रार्थदुःस्वीषत्पूर्वे म्य एम्य आदान्ताच्च धातोरनः स्यात् । दुःशासनः सुशासनः ईषच्छासनः ३ । दुर्योधनः ३ | दुर्दर्शनः ३ । दुर्घर्षणः ३ । दुर्मर्षणः ३ । दुरुत्थानम् ३ । 1 कृच्छ्र अर्थभां रखेसा दुर् भनें अर्कैच्छू अर्थ मां रडेला અને इषद् शब्६ थी पर रहेसा धातुथी अन प्रत्यय, थाय छे... दुः शासन:, शुशासन, दुर्योधनः, सुयोधनः,
सू
॥ १७० ॥ प्राक्काले ५|४| ४७||
परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद्धाताः संबन्धे क्त्वा वा स्यात् | आसित्वा भुङ्के । हा
--

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402