Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 385
________________ ३६८ हैमलघुप्रक्रियाव्याकरणे હેતે છતે ર કારાદિ વત્તા પ્રત્યય લાગે હોય તે તેને વિષે कितवद् थाय छे. तोव्यञ्जनस्यानुदीतः साता रक्त्वा थाय नही तो रडक्त्वा थाय नष्टवा, नेष्टवा मे ३॥ थाय, ॥१७६ ऋतृपमृपशवञ्चलुचथफः सेट् ४।३।२४। ___ यथासंभवं न्युपान्त्ये सत्येम्यः सेट् क्त्वा किद्वद्वा स्यात् । ऋतित्वो अतित्वा, तृषित्वा तषित्वा, भृषित्वा मर्षित्वा, कृशित्वा कृर्शित्वा, वचित्वा वञ्चित्वा, लुचित्वा लुञ्चित्वा, लथित्वा श्लन्थित्वा, ग्रथित्वा ग्रन्थित्वा, गुफित्वा गृम्फित्वा । ऋत् विगैरे घातुमाने न पा-त्या य् सन्त भने क ४२२-1 यातुने सेद मेवा वा प्रत्यय वि४६ तित थाय छे. ऋतित्वा-अस्तित्वा-तृषित्वा-तर्षित्वा, मृषित्वा-मर्षि त्वा-कृशित्वा-कर्शित्वा, त्याशित थार. ॥१७७॥ अनञः क्त्वो यम् ३।२।१५४. . नजवर्जात् पूर्वपदात् परं तदुत्तरपदं तदवयवस्य क्त्वो यप् स्यात् । प्रकृत्य प्रदाय । अना इति किम् । अकृत्वा । નગ્ન સિવાયનાં અવ્યયવાળા પૂર્વપદથી પરમાં જે ઉત્તરપદ क्त्वा प्रत्यय वाय ते क्त्वा प्रत्ययन। यप् थाय छे.

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402