SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया 1 ३७१. ॥॥१८३॥ निषेधेऽलंखल्वोः क्त्वा ५ | ४ | ४४ ॥ निषेधार्थयोरलंखल्वोरुपपदयोर्धातोः क्त्वा स्यात् । अलं कृत्वा खलुकृत्वा । निषेध अर्थवाजा अलम्, खलु, ७५५४भां होय त्यारे चत्वा प्रन्यय विश्वये थाय छे अल कृत्वा ४रीने शु १ ४२वा योग्य नथी खल कृत्वा - ४रीने शु १ ४२वा योग्य नथी परावरे ५|४ | ४५ ॥ ॥ १८४ ॥ अस्मिन् गम्ये क्त्वा वा स्यात् । अतीत्य अप्राप्यः नदीं गिरिः । પર અને બવર અર્થ જણાતે છતે વા વિકલ્પે થાય છે. अतीत्य नदीं गिरि-नहीने योजगीने पत अप्राप्य नदीं गिरि-नही पडेग्या पडेला पर्वत. ॥ १८५ ॥ रुणम् चाभीक्ष्ण्ये ५ ४ ४८ ॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे धातोः रूणम् क्त्वा च स्यात् । भाजं भेाजं याति । भुक्त्वा भुक्त्वा व्रजति । घटादेरिति वा दीर्घे, घाट २ घट २ । आभीक्ष्ण्यव्यक्तये द्विर्वचनम् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy