________________
२७
अन्यत्र शिक्षति । स्थातुमिच्छति तिष्ठासति ।
शक् थातुने सन् प्रत्यय हाय डेय त्यारे अने जिज्ञासा અર્થ ગમ્યમાન હેતે છતે કર્તામાં આત્મને પર થાય છે. विद्या शिक्षते ते विद्या शिवाने छे छे.
ज्ञासा मथ न डाय तो शिक्षति, તે ઊભા રહેવાને ઈચ્છે છે.
॥२५॥ मिमीमादामित्स्वरस्य ४।१।२०।। एषां दासंज्ञानां च सि सनि इत् स्थान प द्विः । मित्सति -मित्सते । दित्सति २ । धित्सति ।
मि, मो, मा भने दा पातुन २१२नस Rule સન પરમાં રહેતા શું થાય છે અને દ્વિરુકિત થતી નથી. मित्सति, मित्सते, त्याल.
॥२६॥ राधेर्वधे ४।१।२२॥ सि सनि स्वरस्य इ: स्यात् । प्रतिरित्सति । अन्यत्र आरिरात्सति गुरून्।
- રાજૂ ધાતુના સ્વરને 1 કારાદિ સન્ પરમાં રહેતા ? થાય છે જે હણવું અર્થ હોય તે, प्रतिरित्सति, ने ५ प न य तो आरिरात्सति.