Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 373
________________ ३५६ हैमलघुप्रक्रियाव्याकरणे ॥१३९॥ युवर्णदृवशरणगमृद्ग्रहः ५।३।२८॥ इवर्णावर्णान्तेभ्यो ब्रादेऋदन्तेभ्यो ग्रहेश्च भावाकरिल स्यातू । चयः । क्रयः । रवः । लवः । वरः । आदरः । वर्षादयः क्लोवेऽलन्ता निपाताः । संमदप्रमदौ हर्षे निपातावित्यादि । निषादयोऽप्येवम् । इ वर्णान्त, उ त थातु। वश, रण, गम् , अद्, तथा દીર્ઘ ૐ કારાન્ત ધાતુને અર્ પ્રત્યય થાય છે. चयः, क्रियः, आदरः, ५-३-२९ थी वर्गम् , भयम् , त्यादि निपातन ५-३-३३ थी, स भद ईत्याहि निपातन ५-३-३६ थी निधा विगैरे शह नि५.तन. ॥१४०॥ मूर्तिनिचिताऽभ्रे घनः ५:३६३७।। मूर्तिः काठिन्यम् , निचितं निरन्तरम् , अना मेघाः, एष्यर्थेषु हन्नेरल घनादेशश्च । दधिधनाः केशाः । घनो मेघः । मूर्ति ४४४ा निचित-निरंतर अभ्र-मेघ सभा हन ધાતુને સ્ત્ર પ્રત્યય લાગતા ઘન આદેશ થાય છે. ही 241 ४४५४ वाण धन-गाढ सेवा मेघ. ॥१४१॥ वेरशब्दे प्रथने ५।३।६९।। वेः परात् स्तृणातेरशब्दविषये विस्तीर्णत्वे घडा स्यात् । विस्तारः षटस्य । शब्दे तु विस्तरः ।

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402