SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३५६ हैमलघुप्रक्रियाव्याकरणे ॥१३९॥ युवर्णदृवशरणगमृद्ग्रहः ५।३।२८॥ इवर्णावर्णान्तेभ्यो ब्रादेऋदन्तेभ्यो ग्रहेश्च भावाकरिल स्यातू । चयः । क्रयः । रवः । लवः । वरः । आदरः । वर्षादयः क्लोवेऽलन्ता निपाताः । संमदप्रमदौ हर्षे निपातावित्यादि । निषादयोऽप्येवम् । इ वर्णान्त, उ त थातु। वश, रण, गम् , अद्, तथा દીર્ઘ ૐ કારાન્ત ધાતુને અર્ પ્રત્યય થાય છે. चयः, क्रियः, आदरः, ५-३-२९ थी वर्गम् , भयम् , त्यादि निपातन ५-३-३३ थी, स भद ईत्याहि निपातन ५-३-३६ थी निधा विगैरे शह नि५.तन. ॥१४०॥ मूर्तिनिचिताऽभ्रे घनः ५:३६३७।। मूर्तिः काठिन्यम् , निचितं निरन्तरम् , अना मेघाः, एष्यर्थेषु हन्नेरल घनादेशश्च । दधिधनाः केशाः । घनो मेघः । मूर्ति ४४४ा निचित-निरंतर अभ्र-मेघ सभा हन ધાતુને સ્ત્ર પ્રત્યય લાગતા ઘન આદેશ થાય છે. ही 241 ४४५४ वाण धन-गाढ सेवा मेघ. ॥१४१॥ वेरशब्दे प्रथने ५।३।६९।। वेः परात् स्तृणातेरशब्दविषये विस्तीर्णत्वे घडा स्यात् । विस्तारः षटस्य । शब्दे तु विस्तरः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy