________________
३५६
हैमलघुप्रक्रियाव्याकरणे ॥१३९॥ युवर्णदृवशरणगमृद्ग्रहः ५।३।२८॥
इवर्णावर्णान्तेभ्यो ब्रादेऋदन्तेभ्यो ग्रहेश्च भावाकरिल स्यातू । चयः । क्रयः । रवः । लवः । वरः । आदरः । वर्षादयः क्लोवेऽलन्ता निपाताः । संमदप्रमदौ हर्षे निपातावित्यादि । निषादयोऽप्येवम् ।
इ वर्णान्त, उ त थातु। वश, रण, गम् , अद्, तथा દીર્ઘ ૐ કારાન્ત ધાતુને અર્ પ્રત્યય થાય છે. चयः, क्रियः, आदरः, ५-३-२९ थी वर्गम् , भयम् , त्यादि निपातन ५-३-३३ थी, स भद ईत्याहि निपातन ५-३-३६ थी निधा विगैरे शह नि५.तन. ॥१४०॥ मूर्तिनिचिताऽभ्रे घनः ५:३६३७।।
मूर्तिः काठिन्यम् , निचितं निरन्तरम् , अना मेघाः, एष्यर्थेषु हन्नेरल घनादेशश्च । दधिधनाः केशाः । घनो मेघः ।
मूर्ति ४४४ा निचित-निरंतर अभ्र-मेघ सभा हन ધાતુને સ્ત્ર પ્રત્યય લાગતા ઘન આદેશ થાય છે. ही 241 ४४५४ वाण धन-गाढ सेवा मेघ.
॥१४१॥ वेरशब्दे प्रथने ५।३।६९।। वेः परात् स्तृणातेरशब्दविषये विस्तीर्णत्वे घडा स्यात् । विस्तारः षटस्य । शब्दे तु विस्तरः ।