SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ 1 ઉપપદમાં હોય અને અવર્ અર્ધ શ્યમાન હોય, તે ધાતુથી तुम प्रत्यय विश्वयें थाय छे. ત્રણ સમાનાર્થી જ છે શબ્દો જ જુદા છે. || १३६|| पदरुजविशस्पृशो घञ ५|३ | १६ ॥ एभ्यतुम् । पद्यतेऽपादि पेदे घा पादः । एवं रोगः, वेशः, स्पर्शः । पद्, रुजू विश, अने स्पृश धातुथी धन्य प्रत्यय थाय छे. पधत्ते अपादि, पेढे वा पादः, एवं रोगः, वेशः, स्पर्शः, ॥१३७॥ भावाऽकत्रो ः ५|३|१८|| भावे कर्तृवर्जिते च कारके धातोर्घन् स्यात् । पाकः । त्यागः । दायः । आयः । भावः । ભાવમાં અને કર્તા સિવાયના કારકમાં ધાતુથી પર થાય છે. प्पाकः, क्र्तेनिटश्च जोः कगौ घिति, त्यागः, दायः, आयः, भावः, ॥ १३८ ॥ भूयदोऽलू ५|३|२३|| एभ्यः सोपसर्गेभ्यो भावाऽकर्त्रीरल् स्यात् । प्रभवः । संश्रयः । विधसः । ઉપસર્ગ સહિત એવા મૂ, ત્રિ અને અર્ ધાતુથી ભાવમાં भने ठर्ता सिवायन अरमां अलू थाय छे: प्रभवः, संक्षयः, विधसः,
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy