________________
1
ઉપપદમાં હોય અને અવર્ અર્ધ શ્યમાન હોય, તે ધાતુથી
तुम प्रत्यय विश्वयें थाय छे.
ત્રણ સમાનાર્થી જ છે શબ્દો જ જુદા છે.
|| १३६|| पदरुजविशस्पृशो घञ ५|३ | १६ ॥ एभ्यतुम् । पद्यतेऽपादि पेदे घा पादः । एवं रोगः, वेशः, स्पर्शः ।
पद्, रुजू विश, अने स्पृश धातुथी धन्य प्रत्यय थाय छे. पधत्ते अपादि, पेढे वा पादः, एवं रोगः, वेशः, स्पर्शः, ॥१३७॥ भावाऽकत्रो ः ५|३|१८||
भावे कर्तृवर्जिते च कारके धातोर्घन् स्यात् । पाकः । त्यागः । दायः । आयः । भावः ।
ભાવમાં અને કર્તા સિવાયના કારકમાં ધાતુથી પર થાય છે. प्पाकः, क्र्तेनिटश्च जोः कगौ घिति, त्यागः, दायः, आयः, भावः,
॥ १३८ ॥ भूयदोऽलू ५|३|२३||
एभ्यः सोपसर्गेभ्यो भावाऽकर्त्रीरल् स्यात् । प्रभवः । संश्रयः । विधसः ।
ઉપસર્ગ સહિત એવા મૂ, ત્રિ અને અર્ ધાતુથી ભાવમાં भने ठर्ता सिवायन अरमां अलू थाय छे: प्रभवः, संक्षयः, विधसः,