SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया । ३५७ વિ સહિત હૈં ધાતુને શબ્દ સિવાયનાં અને વિસ્તાર અથમાં ઘન્નુ પ્રત્યય થાય છે. विस्तार: पटस्य उपडाना विस्तार, शब्द विषयभां होय तो farter: va. ॥ १४२॥ द्विवतोऽथुः ५३ ८३ ॥ द्वितो धातोर्भावाकरथुः स्यात् । वेपथुः । वमथुः । ટુ ઈંત હાય તેવા ધાતુને ભાવમાં અને કર્તા સિવાયનાં કારકમાં અશુરૂ પ્રત્યય થાય છે. वेपथुः, वमथुः, ॥ १४३ ॥ वितस्त्रिमकू तत्कृनम् ५|३|८४॥ डितो धातोर्भावात्रस्त्रिमक्, तेन कृतमित्यर्थे । पाकेन कृतं पत्रिमम् । कृत्रिमम् | दागस्तादेशे परीत्रिमम् । ડુ ઈતવાળા ધાતુથી ભાવમાં અને કર્તા સિવાયના કારકમાં त्रिमक प्रत्यय थाय छे. तेनाथी उरायेश येव। अर्थ होय तो. डुपचिन्स धातु छे. पाकेन कृतम् इति पक्त्रिमम्. कृत्रिमम् ४ - ४ - ९ थी दाने। न थता परीत्रिमम् ॥ १४४ ॥ यजिस्वपिरक्षियतिप्रच्छो नः ५३८५ ।। एभ्यो भावाकर्निः स्यात् । यज्ञः । स्वमः । रणः । यत्नः । प्रश्नः । यजु, स्वप्, रक्ष, यत भने प्रच्छ् धातुमने भाबमा भनें ભાવમાં અને
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy