Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 377
________________ ३६० हैमलघुप्रक्रियाव्याकरणे क्रिया, कृत्या हूस्वस्य तः पित्कृति सूत्रथी. ॥१५१॥ मृगयेच्छायानातृष्णाकृपाभा ५।३।१०१॥ एते स्त्रियां निपात्याः । मृगया विगेरे हो स्त्रीमा निपातना ४२राय छे. मृगर्या विगैरे १५४ शाह सत्रमा माया प्रभारी निपातन राय छे. ॥१५२॥ परेः सृचरेर्यः ५।३।१०२॥ आभ्यां परिपूर्वाभ्यां यः स्यात् । परिसर्या परिचर्या । __ परि पूर्व ४ सृ भने चर् धातुथी मामा ने ४ा સિવાયનાં કારમાં સ્ત્રીલીંમાં ૨ પ્રત્યય થાય છે परिसर्या गमन ४२ परिचर्या सेवा, ॥१५३॥ वाऽटाट्यात् ५।३।१०३।। अटेर्यङन्ताद् वा यः । अटाटया अटाटा । (जागुरश्च) जागर्या जागग । (शंसिप्रत्ययात् ) आशंसा । गोपाया । चिकीर्षा । (क्तेटो गुरोर्व्यञ्जनादः स्यात् ) ईहा ऊहा ! __ यडू प्रत्यान्त सेवा अद घातुने लामो अने ती સિવાયના કારકમાં ૨ પ્રત્યય વિકલપે થાય છે अटाट्या, अटाटा, ५-३-१०४ थी जागरा, जागर्या ५-३-१०५ थी आशंसा, ५-३-१०६ थी ईहा,

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402