Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 375
________________ हैमलघुप्रक्रियामारने WHAMAL RANI - यय याय 0. यज्ञः, स्वप्नः, रक्ष्णः, यत्नः, प्रच्छू + न अनुनासिके च खबर शुद्ध प्रश्नः. ॥१४५॥ उपसर्गाः किः ५३१८७॥ सोपसर्गादासंज्ञाद् कि: स्यातू । आदिः । मिषिः । Qat else मेरा दा ४ भातुयी कि प्रत्यय .: .. आदिः, निधिः त्यादि ॥१४६॥ व्याप्यादाधारे ५१३१८८॥ व्याप्यपूर्वाहासंज्ञादाधारे किः स्यात् । जलधिः अन्तर्षिः। કર્મથી પરામાં રહેતા હતા સંજ્ઞક ધાતુથી આધારમાં શિ પ્રત્યય થાય છે. जल धियते येन इति जलधि, अन्तधि ॥१४७॥ स्त्रियां क्तिः ५।३।९१॥ भावाकोः स्त्रियां क्तिः स्यात् । कृतिः। ऋल्वादेरिति नत्वे लूनिः । यपि चेति जग्धादेशे जग्धिः । ભાવમાં અને કર્તા સિવાયનાં કારકમાં ધાતને સ્ત્રી લીગમાં क्ति प्रत्यय थाय छे. कृति., लू + ति ४-२-६८ यी त न न लुनि.

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402