Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 374
________________ कृदन्तप्रक्रिया । ३५७ વિ સહિત હૈં ધાતુને શબ્દ સિવાયનાં અને વિસ્તાર અથમાં ઘન્નુ પ્રત્યય થાય છે. विस्तार: पटस्य उपडाना विस्तार, शब्द विषयभां होय तो farter: va. ॥ १४२॥ द्विवतोऽथुः ५३ ८३ ॥ द्वितो धातोर्भावाकरथुः स्यात् । वेपथुः । वमथुः । ટુ ઈંત હાય તેવા ધાતુને ભાવમાં અને કર્તા સિવાયનાં કારકમાં અશુરૂ પ્રત્યય થાય છે. वेपथुः, वमथुः, ॥ १४३ ॥ वितस्त्रिमकू तत्कृनम् ५|३|८४॥ डितो धातोर्भावात्रस्त्रिमक्, तेन कृतमित्यर्थे । पाकेन कृतं पत्रिमम् । कृत्रिमम् | दागस्तादेशे परीत्रिमम् । ડુ ઈતવાળા ધાતુથી ભાવમાં અને કર્તા સિવાયના કારકમાં त्रिमक प्रत्यय थाय छे. तेनाथी उरायेश येव। अर्थ होय तो. डुपचिन्स धातु छे. पाकेन कृतम् इति पक्त्रिमम्. कृत्रिमम् ४ - ४ - ९ थी दाने। न थता परीत्रिमम् ॥ १४४ ॥ यजिस्वपिरक्षियतिप्रच्छो नः ५३८५ ।। एभ्यो भावाकर्निः स्यात् । यज्ञः । स्वमः । रणः । यत्नः । प्रश्नः । यजु, स्वप्, रक्ष, यत भने प्रच्छ् धातुमने भाबमा भनें ભાવમાં અને

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402