________________
हैमलघु प्रक्रिया व्याकरणे
अथ यङन्तप्रक्रिया | ॥ १ ॥ व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा
२७६
३१४८९॥
अमुख्य क्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा भृशत्वम्, मुख्यक्रियायाः पाकादेः क्रियान्तराव्यवधानेनावृत्तिरामीण्यम्, तद्विशिष्टार्थवृत्तेर्व्यञ्जना देरेकस्वराद्धतोर्यङ् वा स्यात् । ङकार आत्मने पदार्थः । सन्यङश्चेति द्वित्वे ।
વ્યંજન આદિવાળા એવા એકસ્વરી ધાતુથી મૃ અને મીત્મ્ય ગમ્યમાન હોતે છતે યડ્. પ્રત્યય વિકલ્પે લાગે છે. भृशा - गोडियारमोनु व्यवधान न होते छते
મુખ્ય ક્રિયાની સારી રીતે સમાપ્તિ થઇ હોય તે भृशा, आभीक्ष्ण्य-दियानां व्यवधान विनानी वारंवार थती डिया ते हू' इव आत्मने यह माटे छे. सन्यङश्च थी द्वित्व पशु थशे.
||२|| आगुंणावन्यादेः ४ १ १४८ ॥
यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आगुणौ स्याताम् । भृशं पुनः पुनर्वा पचतीति पापच्यते ४ ।
ની વિગેરે આગળ થયેલા સિવાયના યડન્ત ધાતુઓનુ દ્વિત્વ થયે તે પૂર્વનાં સ્વરના આ અને ગુણ થાય છે.