________________
कदन्तशकिवा
देव ने बात આ એ ક્રમથી પરમાં રહેલા
ધાતુથી રૂ પ્રત્યય થાય છે.
देवान आप्नोति इति देवापिः, वातापिः,
३१५
||३०|| शकृत्स्तम्बादत्सव्रीहौ कृगः ५ | १ | १०० ॥ आम्यां कर्मम्यामनयोः कत्रोः कृगः इः स्यात् । शकृत्करि : वत्सः स्तम्बकरित्रीहिः । ( किंयत्तद्बहोर : ) किङ्करः यत्करः
9
तत्करः बहुकरः ।
રાત્ અને તન્ત્ર આ એ ક્રમ થી પરમાં જો વત્સ અને શ્રીહિ કર્તા હાય તો તેનાથી પરમાં રહેલા હૂઁ ધાતુને
પ્રત્યય થાય છે.
शकृत् करेति इति कृतकरिः बत्सः,
स्तम्बं करोति इति स्तम्बकरिः,
५-१-१०१ थी किङकर, यत्कर, तत्कर, बहुकर,
॥ ३१ ॥ सङ्ख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकर्त्राद्यन्तानन्त कारबाह्नह्वरुर्धनुर्नान्दी लिपिलिविबलिभक्तिक्षेत्रजङ्गाक्षपणक्षणदारजनिदोषा दिनदिवसाट्टः ५ १|१०२ ॥ एभ्योऽष्टाविंशतेः परात् कृगष्ट स्यात् । संख्याकर इत्यादि ।
આ અઠ્ઠાવીસ ક્રમથી પરમાં રહેલા છે ધાતુથી ટ
-