Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
३२६ हैमलघुप्रक्रियाव्याकरणे
હૃસ્વ સવાર અન્તવાળા ધાતુને પિતકૃત પ્રત્યય પરમાં રહેતા ત અનતે આગમ થાય છે. सुष्ठु कृतधान सुकृ मा सुत्रथा त् तेथी सुकृत्
॥५९॥ दृशः क्वनिप् ५।१।१६६!! व्याप्यात् पराद् भूतार्थाद् दृशः क्वनिप् स्यात् । बहुद्दश्या ।
भथी ५२मा खेसा सूतमा ४२ थातुथी कवनिपू પ્રત્યય થાય છે. बहु द्दष्टबान इति बहुदृश्वा.
॥६०॥ णस्वराघोषाद वनो रश्च २।४।४॥
एतदन्ताद्विहितो यो वन् तदन्तात् स्त्रियां ङीः स्यात् , तद्योगे नस्य रश्च । बहुदृश्वरी ।
જ કાર સ્વર કે અઘોષ વ્યંજન અંતે હેય તેવા શબ્દોને જ્યારે વન પ્રત્યય લાગે છે ત્યારે સ્ત્રીલીંગમાં ડી પ્રત્યય થાય છે અને ને શું થાય છે. बहुदश्वन + ली न । र बहुदश्वरी.
॥६१॥ सहराजभ्यां कृग्युधेः ५।१।१६७॥
आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगे: युधेश्च क्वनिप स्यात् । सहकृत्वा सहयुध्या । राजकृत्वा राजयुध्वा ।
सह् भने राजन भथी ५२मा २। सूतमा धातुथी कवनिप प्रत्यय थाय छे.

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402