Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
३५२
हैमलघुप्रक्रियाव्याकरणे
तृष्णाति इति एवं शीलं यस्य तृष्णक्, घृष्णक, स्वप्नक,
॥१२८॥ स्थेशभासपिसकसो वरः ५।२।८१॥
स्पष्टम् । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः विकस्वरः । ... स्था विगेरे धातुमान वर प्रत्यय थाय छे. तिष्ठति इति एवं शील यस्य स्थावरः, इश्वरः, भास्वरः, पेश्वरः, विकस्वरः, ॥१२९॥ शंसंस्वयंविप्राद भुवो डुः ५।२।८४॥ __ एभ्यः पराद् भुवो डुः स्यात् । शम्भुः । सम्भुः । स्वयम्भुः । विभुः । प्रभुः ।
- शम, समू, स्वय' वि मया प्र ५१४ भू धातुथी डु પ્રત્યય થાય છે. शम् भवति इति शम्भुः, नाथी सुम वाय, सम्भुः सारी यना२, स्वयं भवति स्वय' थनार ब्रह्मा, विभुः, प्रभुः, विशेष यनार,
એ પ્રમાણે શીઢા સદથને અધિકાર પુરે.
॥१३०॥ उणादयः ५.१९३॥ सदर्थाद्धातोरुणादयो बहुलं स्युः । कारुः । वायुः । * વર્તમાન અર્થવાળા ધાતુથી વન વિગેરે પ્રત્યયા

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402