________________
३५२
हैमलघुप्रक्रियाव्याकरणे
तृष्णाति इति एवं शीलं यस्य तृष्णक्, घृष्णक, स्वप्नक,
॥१२८॥ स्थेशभासपिसकसो वरः ५।२।८१॥
स्पष्टम् । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः विकस्वरः । ... स्था विगेरे धातुमान वर प्रत्यय थाय छे. तिष्ठति इति एवं शील यस्य स्थावरः, इश्वरः, भास्वरः, पेश्वरः, विकस्वरः, ॥१२९॥ शंसंस्वयंविप्राद भुवो डुः ५।२।८४॥ __ एभ्यः पराद् भुवो डुः स्यात् । शम्भुः । सम्भुः । स्वयम्भुः । विभुः । प्रभुः ।
- शम, समू, स्वय' वि मया प्र ५१४ भू धातुथी डु પ્રત્યય થાય છે. शम् भवति इति शम्भुः, नाथी सुम वाय, सम्भुः सारी यना२, स्वयं भवति स्वय' थनार ब्रह्मा, विभुः, प्रभुः, विशेष यनार,
એ પ્રમાણે શીઢા સદથને અધિકાર પુરે.
॥१३०॥ उणादयः ५.१९३॥ सदर्थाद्धातोरुणादयो बहुलं स्युः । कारुः । वायुः । * વર્તમાન અર્થવાળા ધાતુથી વન વિગેરે પ્રત્યયા