SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३५२ हैमलघुप्रक्रियाव्याकरणे तृष्णाति इति एवं शीलं यस्य तृष्णक्, घृष्णक, स्वप्नक, ॥१२८॥ स्थेशभासपिसकसो वरः ५।२।८१॥ स्पष्टम् । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः विकस्वरः । ... स्था विगेरे धातुमान वर प्रत्यय थाय छे. तिष्ठति इति एवं शील यस्य स्थावरः, इश्वरः, भास्वरः, पेश्वरः, विकस्वरः, ॥१२९॥ शंसंस्वयंविप्राद भुवो डुः ५।२।८४॥ __ एभ्यः पराद् भुवो डुः स्यात् । शम्भुः । सम्भुः । स्वयम्भुः । विभुः । प्रभुः । - शम, समू, स्वय' वि मया प्र ५१४ भू धातुथी डु પ્રત્યય થાય છે. शम् भवति इति शम्भुः, नाथी सुम वाय, सम्भुः सारी यना२, स्वयं भवति स्वय' थनार ब्रह्मा, विभुः, प्रभुः, विशेष यनार, એ પ્રમાણે શીઢા સદથને અધિકાર પુરે. ॥१३०॥ उणादयः ५.१९३॥ सदर्थाद्धातोरुणादयो बहुलं स्युः । कारुः । वायुः । * વર્તમાન અર્થવાળા ધાતુથી વન વિગેરે પ્રત્યયા
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy