SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया । ॥१२॥ भियोरुरुकलुकम् ५।२।७६॥ भीरुः । भीरुकः । भीलुकः । भी धातुथी, रु, रुक् अने लुछ प्राय याय छे. भीरः, भीरुका, भीलुका, ॥१२५|| सृजीणूनशष्ट्रवरपू ५।२२७७॥ एभ्यः कित् ट्वरप् स्यात् । प्रसृत्वरः । जित्वरः । इत्वरः । नश्वरः । गत्वरः निपातोऽयम् । सू, जि, इण् भने नशू थातुथी क् तपाणी ट्वरप् प्रत्यय य छे. प्रसृत्वरः, जित्वरः, इत्वरः, नश्वरः, ५-२-७८ थी गत्वरः નિપાતન કરેલ છે. ॥१२६॥ रम्यजसहिंसदापकम्पकमनमो रः ५।२।७९ एभ्यः सप्तभ्यो रः स्यात् । स्मेरः । अजस्रम् । हिंस्रः। दीनः । कम्मः । नमः । स्मि विगेरे सात धातुमेथी २ प्रत्यय थाय छे. स्मेरम् , अजस्रम् , हिंस्र, दोन, कम्प्र, नम्र, ॥१२७॥ तृषिधृषिस्वपो नजिङ् ५५२६८०॥ ऐम्यो नजिङ् प्रत्ययःस्यात् । तृष्णकू । धृष्णक् । स्वमकू । तृष् घृष् भने स्वपू घातुने नजिडू प्रत्यय याय छे.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy