________________
कृदन्तप्रक्रिया । ॥१२॥ भियोरुरुकलुकम् ५।२।७६॥ भीरुः । भीरुकः । भीलुकः ।
भी धातुथी, रु, रुक् अने लुछ प्राय याय छे. भीरः, भीरुका, भीलुका,
॥१२५|| सृजीणूनशष्ट्रवरपू ५।२२७७॥ एभ्यः कित् ट्वरप् स्यात् । प्रसृत्वरः । जित्वरः । इत्वरः । नश्वरः । गत्वरः निपातोऽयम् ।
सू, जि, इण् भने नशू थातुथी क् तपाणी ट्वरप् प्रत्यय य छे. प्रसृत्वरः, जित्वरः, इत्वरः, नश्वरः, ५-२-७८ थी गत्वरः નિપાતન કરેલ છે. ॥१२६॥ रम्यजसहिंसदापकम्पकमनमो रः
५।२।७९ एभ्यः सप्तभ्यो रः स्यात् । स्मेरः । अजस्रम् । हिंस्रः। दीनः । कम्मः । नमः ।
स्मि विगेरे सात धातुमेथी २ प्रत्यय थाय छे. स्मेरम् , अजस्रम् , हिंस्र, दोन, कम्प्र, नम्र,
॥१२७॥ तृषिधृषिस्वपो नजिङ् ५५२६८०॥ ऐम्यो नजिङ् प्रत्ययःस्यात् । तृष्णकू । धृष्णक् । स्वमकू । तृष् घृष् भने स्वपू घातुने नजिडू प्रत्यय याय छे.