________________
३५०
हैमलघुप्रक्रियाव्याकरणे जर्च यातुने ५-१-१७ थी ध्यण अर्य, ॥१२०॥ वृद्धभिक्षिलुण्टिजल्पिकुडाटाकः ५।२।७०॥ स्पष्टम् । वराकः । भिक्षाकः ।
वृद्, भिक्ष, लुण्द्, जल्प भने कुद् धातुमाने चक प्रत्यय थाय छ (शिलादि, सहर्थमा समन) वशकः, भिक्षाकः त्याहि.
॥१२१॥ सृघस्यदा मरक् ५।२।७३॥ समरः । घस्मरः । अमरः ।
मृ घस भने अद् धातुमान मरक् प्रत्यय थाय छे. समरः, धस्मरः, अद्भरः,
॥१२२॥ भञ्जिभासिमिदा घुरः ५।२७४।। भङ्गुरम् । भासुरम् । मेदुरम् ।
भज् , भास, भिदू धातुमान शिलादि सभी धुर प्रत्यय थाय छे. भड़गुरम्, भासुरम्, भेदुरम् , ॥१२३॥ वेत्तिच्छिदभिदः कित्(घुरः) ५।२।७५॥ विदुरः । छिदुरः । भिदुरः ।
विद्, छिद् भने भिद् धातुमाने क् तपाणी घुर प्रत्यय થાય છે. विदुरः, छिदुरः, भिदुरः,