SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकिया । ३५३ બહુલતાએ થાય છે. कारः, वै + उ आतः ऐः कुञ्जो थी एदेतोऽयाय थी वायुः ॥१३१॥ क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती ५३।१३।। यस्माद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्मास्तस्यांक्रियायामुपपदे कर्त्यदर्थाद्धातोस्तुमादयः स्युः । कर्तुम् कारकः कारिष्यामीति याति । २ धातुथी तुम् , णकच् भने सविण्याती पाने योग्य છે તેનાથી વાચ્ય એવી ક્રિયા છે ઉપપદમાં જેને હોય તેના ભવિષ્ય અર્થવાળા ધાતુથી તુમૂ વિગેરે પ્રત્યય થાય છે. कर्त्तम् ४-३-१ थी गुण कृ+ णक प्रत्यय वृद्धि कारकः, करिष्यामि भविष्यन्ती नi प्रत्ययो. ॥१३२॥ तुमश्च मनः कामे ३।२।१४०॥ तुमसमोर्मनसि कामे च परे म्लुम् । स्यात् । भोक्तुमनाः। गन्तुकामः । तुम् भने सम् न म् । मनस् भने काम उत्तरमा રહેતા લેપ થાય છે. भोक्तुमनाः मावानी ४२छावाणे गन्तुकामः वानी ४२वाणी. २३
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy