________________
३३७
कृदन्तप्रक्रिया । હોય ત્યારે પ્રત્યયની પૂર્વે ૬૦ વિકલ્પ થાય છે. भिन्न, मेदितम्,
॥८७॥ श्वसजपवमरुषत्वरसंघुषास्वनामः ४।४।७५।।
एषामष्टानां क्तयोरिट्वास्यात् । श्वस्तः २ श्वसितः २ । जप्तः २ जपितः २ । अहन्पश्चमस्येति दीधे, वान्तः २ वमितः २ । रुष्ट: २ रुषितः २ । तूर्णः २ त्वरितः २ । संघुष्टः २ संघुषितः २ । आस्वान्तः २ आस्वनितः २ । अम्यान्तः । अभ्यमितः २ । .
श्वस विशेरे मा धातुमाने क्क, क्तवतु प्रत्यय साने ત્યારે દર વિકલ્પ થાય છે. श्वस्तः, श्वसितः, जप्तः, जपितः वम् नु वान्तः ४।१।१०७ थी ही, वमितः ५२ रुष्टः, रुषितः, मेम माध्य ધાતુઓમાં દૃઢ વિકલ્પ લગાવવાની છે.
.
..
..
॥८८॥ आः खनिसनिजनः ४।२।६०।' रवातः २ । सातः २ । जातः २ ।
खन् , सन भने जन् पातुने धुत् मेवो हित् प्रत्यय પર છતા અત્યને જ થાય છે, खातः, सातः, जात न न आ याथी. २२.