Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
कृदन्तक्रिया । ३४३ न ५ तेथी चोकान् कन्यु...
॥१०३॥ घसेकस्वगतः क्वसोः ४५४।८२॥ घसेरेकस्वगदादन्तच धातोः परस्य कसोरिट् स्यात् । जक्षिवान् । आदिवान् । ययिवान् । पेचिवान् । पेचानः।
घस. धातु. तमा ४९१२वा थातुथी ५१ क्वसु પ્રત્યયની આદિમાં દુર થાય છે. घम् + क्वसु, धधम् + क्दसु द्विनीयतुर्ययो...थी गधस+क्वसु, गहर्जिः थी जधस + क्वसु, १-२-४४ थी जघस् वस अधेर्षिप्रथमाशिद जक्रम् घसवसः २-३-३६ थी जक्ष + वस - माराम स न। an५ जक्षिवान् आदिवान् , ४-१-६८ थी अ ना आ थाय. ययिवान् , यया इ वस ४-३-९८ थी ययिवान् , पेचिवान् , ४-१-२४ थी अ न ए
॥१०४॥ गमहनविद्लविशदृशो वा ४।४।८३॥
एषां पञ्चानां कसोरिड्वा स्यात् । जग्मिवान् । जगन्वान् । जनिवान् । जघन्वान्। विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । ददृशिवान् । ददृश्वान् ।
गम् , हन् , विदल विशू भने दश थातुमाने दाan क्वसु नत पूर्व विधये इद थाय छे. गगम् + वम जगम् वस् ४-२-४४ थी जग्म + क्स

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402