________________
कृदन्तक्रिया । ३४३ न ५ तेथी चोकान् कन्यु...
॥१०३॥ घसेकस्वगतः क्वसोः ४५४।८२॥ घसेरेकस्वगदादन्तच धातोः परस्य कसोरिट् स्यात् । जक्षिवान् । आदिवान् । ययिवान् । पेचिवान् । पेचानः।
घस. धातु. तमा ४९१२वा थातुथी ५१ क्वसु પ્રત્યયની આદિમાં દુર થાય છે. घम् + क्वसु, धधम् + क्दसु द्विनीयतुर्ययो...थी गधस+क्वसु, गहर्जिः थी जधस + क्वसु, १-२-४४ थी जघस् वस अधेर्षिप्रथमाशिद जक्रम् घसवसः २-३-३६ थी जक्ष + वस - माराम स न। an५ जक्षिवान् आदिवान् , ४-१-६८ थी अ ना आ थाय. ययिवान् , यया इ वस ४-३-९८ थी ययिवान् , पेचिवान् , ४-१-२४ थी अ न ए
॥१०४॥ गमहनविद्लविशदृशो वा ४।४।८३॥
एषां पञ्चानां कसोरिड्वा स्यात् । जग्मिवान् । जगन्वान् । जनिवान् । जघन्वान्। विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । ददृशिवान् । ददृश्वान् ।
गम् , हन् , विदल विशू भने दश थातुमाने दाan क्वसु नत पूर्व विधये इद थाय छे. गगम् + वम जगम् वस् ४-२-४४ थी जग्म + क्स