SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४४ हैमलघुप्रक्रियाव्याकरणे २-१-६७ थी यक्षे जगन्वान् , जनिवान् , जधन्वान् ४।२।४४ थी अने ५२।१।११२ थी धन जनिवान् , जघन्वान् , ग्य प्रमाने विविदिवान् , विविवान् , विविशिवान् , विविश्वान् , द्दशिवान् , दद्दश्वान् ॥१०५॥ शत्रानशावेष्यति तु सस्यौ ५।२।२०।। वर्तमाने धातौः शत्रानशौ स्याताम् । भविष्यत्काले तु तौ सस्यौ । यान् । शयानः । यास्यन् । વર્તમાન કાળમાં ધાતુને રાત્ત અને માનX પ્રત્યય થાય છે અને ભવિષ્ય કાળનાં આ બને પ્રત્યે સ્ય થી યુક્ત याय छे. यान् , शयानः, यास्यन् , ॥१०६॥ अतो म आने ४४११४॥ धातोविहिते आनेऽतो मोऽन्तः स्यात् । पचमानः । शयिष्यमाणः । आसीनः । निपातोऽयम् । ધાતુથી કહેવાયેલ માન પ્રત્યય ન કારાન્ત ધાતુને લાગતા अ थी ५२ म मागम थाय छे. शयिप्यमाणः, आसीनः निपातन छे आस घातुनु सूत्र ४।४।११५ ॥१०७॥ अवर्णान्तादश्नोऽन्तो वाऽतुरीयोः २।११११५॥ श्नावर्जादवर्णात्परस्य अतुरीङयोः परयोरन्तो वा स्यात् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy