________________
३४४
हैमलघुप्रक्रियाव्याकरणे २-१-६७ थी यक्षे जगन्वान् , जनिवान् , जधन्वान् ४।२।४४ थी अने ५२।१।११२ थी धन जनिवान् , जघन्वान् , ग्य प्रमाने विविदिवान् , विविवान् , विविशिवान् , विविश्वान् , द्दशिवान् , दद्दश्वान् ॥१०५॥ शत्रानशावेष्यति तु सस्यौ ५।२।२०।।
वर्तमाने धातौः शत्रानशौ स्याताम् । भविष्यत्काले तु तौ सस्यौ । यान् । शयानः । यास्यन् ।
વર્તમાન કાળમાં ધાતુને રાત્ત અને માનX પ્રત્યય થાય છે અને ભવિષ્ય કાળનાં આ બને પ્રત્યે સ્ય થી યુક્ત याय छे. यान् , शयानः, यास्यन् ,
॥१०६॥ अतो म आने ४४११४॥ धातोविहिते आनेऽतो मोऽन्तः स्यात् । पचमानः । शयिष्यमाणः । आसीनः । निपातोऽयम् ।
ધાતુથી કહેવાયેલ માન પ્રત્યય ન કારાન્ત ધાતુને લાગતા अ थी ५२ म मागम थाय छे. शयिप्यमाणः, आसीनः निपातन छे आस घातुनु सूत्र ४।४।११५ ॥१०७॥ अवर्णान्तादश्नोऽन्तो वाऽतुरीयोः
२।११११५॥ श्नावर्जादवर्णात्परस्य अतुरीङयोः परयोरन्तो वा स्यात् ।