________________
कृदन्तप्रक्रिया । तुदती तुदन्ती । भाती भान्ती । श्याच्छवश्च नित्यम् ). दीव्यन्ती । पचन्ती ।
इना सिवायनi अ १ थी ५२ अतृ प्रत्यय ५छी ई અથવા તો પ્રત્યય હેય તે તે અત્ત ને મના આદેશ વિકલ્પ याय . विपे छे भाट तुदती, तुदन्ती. भाती, भान्ती, २ १-११६ थी
यारे अत् न। अन्तनित्य थाय छे दीव्यन्ति, पचन्ति इत्याहि.
॥१०८॥ तौ माङयाक्रोशेषु ५।२।२१॥ माङयुपपदे आक्रोशे गम्ये तौ शत्रानशौ स्याताम् । मा पचन् जाल्मो ज्ञास्यति । मा पचमानः। (वा वेत्तेः कसुर्वर्तमाने) तत्त्वं विद्वान् विदन् ।
माङ् न। यसमा मालीश विषय अभ्यमान होते छते शत अने आना प्रत्यय थाय छे. रायता नही रया १९ मे शत भा पचमानः, ५-२-२२ थी ४ि६ तथा विद्वान् , विदन् ,
॥१०९॥ वयःशक्तिशीले ५.२॥२४॥ एषु गम्येषु सत्यर्थे वर्तमानाद्धातोः शानः स्यात् । वयः कतीह शिखण्डं वहमानाः । शक्तिः-कतीह स्त्रियं गच्छमानाः। शीलं-कतीह परान् निन्दमानाः । : वयस, शक्ति भने शील मय त य तो पतमान