________________
३४२
हैमलघु प्रक्रिया व्याकरणे
धाडे नद आवे तो मनुमे व याने पि विश्टये थाय छे. अवतंस व थाय त्यारे वतंस, अवक्रयः, वक्रयः, એ જ પ્રમાણે अविधानम्, विधानम्, अपिनद्धम्, पिनद्धम्,
॥ १०१ ॥ यपि चाऽदेा जग्धः ४ | ४ | १६ | तादौ किति यपि चादो जग्ध् स्यात् । जग्धः । यजादिवचेरिति वृति, इष्टं उप्तं ऊढं उक्तं उषितं आहूतः ऊतः सुप्तः ।
7 કારાદિ કિત પ્રત્યય અને ચક્ પ્રત્યય લાગ્યા હાય त्यारे अदु । जग्ध् महेश थाय छे.
अद् + त + जग्घः, यजादि वचेः किति थी यवृत् इष्ट, उप्तं, उद, उक्त ं, उषितः, आहूतः, ऊतः, सुप्तः.
॥ १०२ ॥ तत्र वसुकानौ तद्वत् २२|| परोक्षायां विषधे धातोः क्कसुकानौ स्यातां तौ च परोक्षावत् । चक्रवान् चक्राणः ।
પરોક્ષ ભૂતકાળનાં વિષયમાં ધાતુને વસુ અને ાન પ્રત્યય થાય છે અને તે બન્ને પરાક્ષા જેવા ગણાય છે. પરોક્ષામાં થતા તમામ કાર્યા આ બે પ્રત્યયા થતા થશે. कृ कॄ आन ककु आन चक्र + आन इवर्णादे चक्रान कृ कृ + चक्रु + वसू, चक्रुन्वसु,
वसू ककु + वम् १-४-८६ थी दीर्घ
१-४-७० थी न् भागभ चकृवान्स २-१-७९ था स