________________
.. कुदन्तप्रक्रिया । . ३४१ હોય ત્યારે શું થાય છે. निर्दितः इ 45 गया. सितः, मितः, स्थितः.
॥९८|| छार्वा ४।४।१२॥ छो शो इत्येतयोस्तादौ किति प्रत्यये इर्वा स्यात् । अवच्छितः अवच्छातः । निशितः निशातः ।
छो भने सो थातुने त् 168त प्रत्यय ायो ।य ત્યારે અન્ય સ્વરને ૬ વિકલ્પ થાય છે. अव + छा + त ४-२-१ थी आ थयो. १-३-३० था छ मेवडायल अवच्छितः, अवच्छातः निशितः, निशातः.
॥९९॥ धागः ४।४।१५।। तादौ किति हिः स्यात् । विहितः २ । पिहितः २।
ધા ધાતુને ત કારાદિ કિત પ્રત્યય પરમાં રહેતા હિ याय छे. विहितः, पिहितः.
॥१००॥ वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी ३।२।१५६॥
अवस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य धाग्नहोः परयोर्ययासङ्खयं वपी इत्यादेशौ वा स्याताम् । अवतंसः वतंसः । अवक्रयः वक्रयः । अपिधानम् पिधानम् । अपिनद्धम् पिनद्धम् । . अव् ७५सयी ५छी तन ई की थातु तेम अपि पूर्व