SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ .. कुदन्तप्रक्रिया । . ३४१ હોય ત્યારે શું થાય છે. निर्दितः इ 45 गया. सितः, मितः, स्थितः. ॥९८|| छार्वा ४।४।१२॥ छो शो इत्येतयोस्तादौ किति प्रत्यये इर्वा स्यात् । अवच्छितः अवच्छातः । निशितः निशातः । छो भने सो थातुने त् 168त प्रत्यय ायो ।य ત્યારે અન્ય સ્વરને ૬ વિકલ્પ થાય છે. अव + छा + त ४-२-१ थी आ थयो. १-३-३० था छ मेवडायल अवच्छितः, अवच्छातः निशितः, निशातः. ॥९९॥ धागः ४।४।१५।। तादौ किति हिः स्यात् । विहितः २ । पिहितः २। ધા ધાતુને ત કારાદિ કિત પ્રત્યય પરમાં રહેતા હિ याय छे. विहितः, पिहितः. ॥१००॥ वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी ३।२।१५६॥ अवस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य धाग्नहोः परयोर्ययासङ्खयं वपी इत्यादेशौ वा स्याताम् । अवतंसः वतंसः । अवक्रयः वक्रयः । अपिधानम् पिधानम् । अपिनद्धम् पिनद्धम् । . अव् ७५सयी ५छी तन ई की थातु तेम अपि पूर्व
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy