________________
हैमलघुप्रक्रियाव्याकरणे પરમાં હોય ત્યારે ઉપસર્ગનાં નામી સ્વરને દીર્ઘ થાય છે. ७५२नु अने मा भन्ने सूत्री माता नीत्त', निदत्तम्, वीत्त', विदत्त', स्त्त, सुदत्त. अनत्त, अनुदत्त, अवत्तम् , अवदत्तम् ॥९५॥ स्वरादुपसर्गाद् दस्तिकित्यधः ४।४।९।।
स्वरान्तादुपसर्गात्परस्य धावर्जस्य दासंज्ञकस्य तादौ किति तनिस्यं स्यात् । प्रत्तः ।
સ્વશઃ ઉપસર્ગથી પછી ઘા સિવાયના રા સંસક ધાતુઓને ત કારાદિ કિત પ્રત્યય લાગે ત્યારે રા ને ર નિત્ય याय छे.
प्रत्तः,
॥९६॥ दत् ४।४।१०॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः ।
ઘા સિવાયના વા સંજ્ઞક ધાતુને 7 કારાદિ કિત પ્રત્યય પરમાં રહેલા હત્ થાય છે. दा + त दत् + त दत्तः..
॥१७॥ दोसामास्थ इ. ४।४।११॥ : एषां तादौ किति इ: स्यात् । निर्दितः २ । सितः २ । मितः २ । स्थितः २ ।
दो, से, भा, स्था थातुने त ति प्रत्यय यो