SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया । .३३९ ઉપસર્ગ રહિત એવા યાય ધાતુને વર અને 7ાવતુ પ્રત્યય પર છતા પ થાય છે. 'पीनम् , पीनवद् , मुखम् , 6५ससहित य तो प्यान: ४-४-१२१ थी य् न ।५. ॥९२॥ प्राहागसूत्त आरम्भे क्ते ४॥४७॥ आरम्भार्थस्य प्रपूर्वस्य दागः क्ते परे त वा स्यात् । प्रदातुमारब्धः । पक्षे दत् आदेशः । प्रदत्तः । આરંભ અથવાળા 5 પૂર્વક ધાતુથી સર પ્રત્યય લાગતા તા ને બદલે ર વિકલ્પ થાય છે. अ + दा + त्त-प्रत्तः ५दत् थाय त्यारे अदत्तः. ॥९३॥ निविस्वन्ववात् ४१४८॥ एभ्यो दागः ते तो वा स्यात् । ति, वि, सु, अनु भने अव ९५सगथी ५२मा ले। दो ધાતુથી જત પ્રત્યય લાગતા 7 વિકલ્પ થાય છે. દાખલા નીચેના સૂત્રમાં. ॥९४॥ दस्ति ३।२।८८।। दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घ स्यात् । नीत्तं २ निदत्तम् २ । वीत्तं विदत्तम् । सत्तं सुदत्तम् । अनूतं अनुदत्तम् । अवत्तं अवदत्तम् । તા ધાતુને જે ત કારાદિ આદેશ થાય છે ત્યારે તે
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy