________________
हैमलघुप्रक्रियाव्याकरणे ॥८९॥ णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्न
ज्ञप्तम् ४।४।७४।। एते णौ तान्ता वा निपात्यन्ते । दान्तः २ दमितः २। . शान्तः २ शमितः २ । पूर्णः २ पूरितः २ । दस्तः २
दासितः २ । स्पष्टः २ स्पशितः २ । छन्नः २ छादितः . २ । ज्ञप्तः २ ज्ञापितः २ ।
णि प्रत्यय ५१मा २४ता दम विगेरे धातुमा त मत. વાળા વિકલ્પ નિપાતન કરાય છે. दान्तः, दमितः-शान्तः, शमितः, पूर्णः, पूरितः, दस्तः, दासितः, ઈત્યાદિ રીતે સિદ્ધ થાય.
॥९०|| सेट्क्त योः ४।३६८४।। सेटूक्तयोः परयोणे लुक् स्यात् । कारितः २ । गणितः गणितवान् । (स्फायः स्फी वा) स्फीतः २ स्फातः २ ।
सेद मेवो क्त भने क्तवतु प्रत्यय ५२मा २ता णि ने ९ याय छे. कारि + इ + क्त इ न ५ कारितः, ४-१-९८ थी स्कीतः, स्कातः,
॥९१॥ क्तयोरनुपमर्गस्य ४।१।९२॥ अनुपसर्गस्य प्यायः क्तयोः पौः स्यात् । पीनम् २ पीनवन्मुखाम् अनुपसर्गस्येति किम् । प्रप्यानो मेघः ।