________________
३३४
हैमलघुप्रक्रियाव्याकरणे सेट 14। छता ५ इन साणे वृतः, भितः, उर्णतः, W४२१२वाणे मे १ जागरितः अने४२१२वाणे। છે માટે સૂત્ર ન લાગે.
॥७९॥ उवर्णात् ४।४।५८॥ उवर्णान्तादेकस्वराद्धातोविहितस्य कित इटू न भवति । युतः २ । भूतः २।
૩ વર્ણ અતવાળા એકસ્વરા ધાતુથી [િ પ્રત્યાયની આદિમાં દૃઢ થતી નથી. युतः, भूतः, इद न निषेध छ माटे न या
॥८०॥ पूक्लिशिभ्यो नवा ४।४।४५॥ - पूक्लिशिम्यां च तक्तवतुक्त्वामिट् वा स्यात् । पूतः । पवितः २ । क्लिष्टः २ । क्लिशितः ।
पूड़, क्लिश यातुने क्त, क्तवतु भने क्त्वा प्रत्यय माहिमा ईद १४ये थाय छे. पूतः, पवितः इद वि४ थयो. किलष्टः, किलशितः ४-४-५८ थी निषेध तो આ સૂત્રએ પ્રાપ્તિ કરી.
॥८१॥ डीयश्व्यैदितः क्तयोः ४।४।६१॥ दिवादिकस्य डीयतेः श्वेरैदियश्च धातुभ्यः परयोः क्तक्तचत्वोरिट्र न स्यातू । त्रस्तः २ । डीनः । श्वितः २ । लग्नः २।